B 95-9 Sukhāvatīvyūha(mahāyānasūtra)
Manuscript culture infobox
Filmed in: B 95/9
Title: Sukhāvatīvyūha(mahāyānasūtra)
Dimensions: 32 x 16 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: SAM 1955
Acc No.: NAK 3/594
Remarks:
Reel No. B 95-9
Inventory No. 72395
Title Sukhāvatīvyūha
Remarks the longer version
Author
Subject Bauddha
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32 x 16 cm
Binding Hole(s) none
Folios 32
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the abbreviated title sukhā/suṣā and in the lower right-hand margin under vyūha
Date of Copying saṃvat 1955
Place of Deposit NAK
Accession No. 3/594
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīsarvabuddhabodhisatvebhyaḥ ||
namo daśadiganantāparyantalokadhātupratuṣṭhitebhyaḥ ||
sarvabuddhabodhisatvāryaśrāva⟨va⟩kapratyekabuddhebhyo 'tītānāgatapratyutpannebhyaḥ ||
namo 'mitābhāya || namo 'mitāyuṣe || namo 'ciṃtyaguṇākarātmane ||
namo 'mitaprabhāya te mune
sukhāvatīṃ yāmi tavānukaṃpayā
sukhāvatīṃ kānakacitrakānanāṃ ||
manoramāṃ sugatasutair alaṃkṛtān
tathāśrayāṃ prathitayaśasya dhīmataḥ
prayāmi tāś ca bahumaṇiratnasaśva(!)yāṃ || ||
evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma || gṛddhrakūṭaparvate mahatā bhikṣusaṃghena sārddhaṃ dvātriṃśatābhir bhikṣusahasraiḥ sarvair arhadbhiḥ kṣīṇāśravair niḥkleśair uṣitava[d]bhiḥ samyagājñāsuvimuktacittaiḥ parikṣīṇabhavasaṃyojanair anuprāptasvakārthai[r] vijitava[d]bhir uttamadamaśamarthaprāptaiḥ suvimuktacittaiḥ suviyuktaprajñaiḥ mahānāgaiḥ ṣaḍabhijñair vaśībhūtair aṣṭavimokṣadhyāyibhir balaprāptair abhijñānābhijñaiḥ sthavirair mahāśrāvakaiḥ || tadyathā || ājñātakauṇḍinyena ca || aśvajitā ca || bāṣpeṇa ca || mahānāmnā ca || bhadrajitā ca || yaśodevena ca || vimalena ca || subāhunā ca || pūrṇai(!)na maitrāyaṇīputreṇa ca || ulubilkākāyaṇena(!) || mahākauṣṭhilena || mahākaphilena || mahācuṃdena || aniruddhena || nandikena || kaṣpilena || ... (fol. 1v1–11)
End
tasyām velāyām iyaṃ(!) trisāhaśramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prākampat || vividhāni ca prātihāryāṇi saṃdṛśyante sma || pṛthivyāṃ saṃskṛtam(!) abhūt || divyamānuṣyakāni ca bhūryāṇi(!) sampravāditāny abhūvan || || anumodanāśabdena ca yāvad akaniṣṭhabhuvanaṃ vijñaptam abhūt ||
idam avocad bhagavān āttamanā ajito bodhisatvo mahāsatvaḥ āyuṣmāṃś cānandaḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragaṃdharvaś ca loko bhagavato bhāṣitam atyanandan(!) iti || ||
bhagavato mitābhasya tathāgatasya guṇaparikīrttanam bodhisatvānām avaivartyabhūmipraveśa amitābhavyūhaparivarttaḥ sukhāvatīvyūhaḥ saṃpūrṇam || || (fol. 32v3–8)
Colophon
iti śrīmadamitābhasya tathāgatasya sukhāvatīvyūhamahāyānasūtraṃ samāptāḥ(!) || || śubham || ||
ye dharmā hetuprabhavā hetu teṣāṃ tathāgata ||
hṛvadat teṣāś ca yo nirodha evamvādī mahāśramaṇaḥ || ||
samvat 1955 adhika āśvina śudi 10 roja 1 tad dine saṃpūrṇam || ❖ || || (fol. 32r8–11)
Microfilm Details
Reel No. B 95/9
Date of Filming not recorded
Exposures 33
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 31-10-2013