B 95-9 Sukhāvatīvyūha(mahāyānasūtra)

Manuscript culture infobox

Filmed in: B 95/9
Title: Sukhāvatīvyūha(mahāyānasūtra)
Dimensions: 32 x 16 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: SAM 1955
Acc No.: NAK 3/594
Remarks:

Reel No. B 95-9

Inventory No. 72395

Title Sukhāvatīvyūha

Remarks the longer version

Author

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32 x 16 cm

Binding Hole(s) none

Folios 32

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviated title sukhā/suṣā and in the lower right-hand margin under vyūha

Date of Copying saṃvat 1955

Place of Deposit NAK

Accession No. 3/594

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīsarvabuddhabodhisatvebhyaḥ ||
namo daśadiganantāparyantalokadhātupratuṣṭhitebhyaḥ ||
sarvabuddhabodhisatvāryaśrāva⟨va⟩kapratyekabuddhebhyo 'tītānāgatapratyutpannebhyaḥ ||
namo 'mitābhāya || namo 'mitāyuṣe || namo 'ciṃtyaguṇākarātmane ||
namo 'mitaprabhāya te mune
sukhāvatīṃ yāmi tavānukaṃpayā
sukhāvatīṃ kānakacitrakānanāṃ ||
manoramāṃ sugatasutair alaṃkṛtān
tathāśrayāṃ prathitayaśasya dhīmataḥ
prayāmi tāś ca bahumaṇiratnasaśva(!)yāṃ ||   ||

evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma || gṛddhrakūṭaparvate mahatā bhikṣusaṃghena sārddhaṃ dvātriṃśatābhir bhikṣusahasraiḥ sarvair arhadbhiḥ kṣīṇāśravair niḥkleśair uṣitava[d]bhiḥ samyagājñāsuvimuktacittaiḥ parikṣīṇabhavasaṃyojanair anuprāptasvakārthai[r] vijitava[d]bhir uttamadamaśamarthaprāptaiḥ suvimuktacittaiḥ suviyuktaprajñaiḥ mahānāgaiḥ ṣaḍabhijñair vaśībhūtair aṣṭavimokṣadhyāyibhir balaprāptair abhijñānābhijñaiḥ sthavirair mahāśrāvakaiḥ || tadyathā || ājñātakauṇḍinyena ca || aśvajitā ca || bāṣpeṇa ca || mahānāmnā ca || bhadrajitā ca || yaśodevena ca || vimalena ca || subāhunā ca || pūrṇai(!)na maitrāyaṇīputreṇa ca || ulubilkākāyaṇena(!) || mahākauṣṭhilena || mahākaphilena || mahācuṃdena || aniruddhena || nandikena || kaṣpilena || ... (fol. 1v1–11)

End

tasyām velāyām iyaṃ(!) trisāhaśramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prākampat || vividhāni ca prātihāryāṇi saṃdṛśyante sma || pṛthivyāṃ saṃskṛtam(!) abhūt || divyamānuṣyakāni ca bhūryāṇi(!) sampravāditāny abhūvan ||   || anumodanāśabdena ca yāvad akaniṣṭhabhuvanaṃ vijñaptam abhūt ||

idam avocad bhagavān āttamanā ajito bodhisatvo mahāsatvaḥ āyuṣmāṃś cānandaḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragaṃdharvaś ca loko bhagavato bhāṣitam atyanandan(!) iti ||   ||

bhagavato mitābhasya tathāgatasya guṇaparikīrttanam bodhisatvānām avaivartyabhūmipraveśa amitābhavyūhaparivarttaḥ sukhāvatīvyūhaḥ saṃpūrṇam ||   || (fol. 32v3–8)

Colophon

iti śrīmadamitābhasya tathāgatasya sukhāvatīvyūhamahāyānasūtraṃ samāptāḥ(!) ||   || śubham ||   ||

ye dharmā hetuprabhavā hetu teṣāṃ tathāgata ||
hṛvadat teṣāś ca yo nirodha evamvādī mahāśramaṇaḥ ||   ||

samvat 1955 adhika āśvina śudi 10 roja 1 tad dine saṃpūrṇam || ❖ ||   || (fol. 32r8–11)

Microfilm Details

Reel No. B 95/9

Date of Filming not recorded

Exposures 33

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 31-10-2013